Declension table of ?atipravāṇīya

Deva

MasculineSingularDualPlural
Nominativeatipravāṇīyaḥ atipravāṇīyau atipravāṇīyāḥ
Vocativeatipravāṇīya atipravāṇīyau atipravāṇīyāḥ
Accusativeatipravāṇīyam atipravāṇīyau atipravāṇīyān
Instrumentalatipravāṇīyena atipravāṇīyābhyām atipravāṇīyaiḥ atipravāṇīyebhiḥ
Dativeatipravāṇīyāya atipravāṇīyābhyām atipravāṇīyebhyaḥ
Ablativeatipravāṇīyāt atipravāṇīyābhyām atipravāṇīyebhyaḥ
Genitiveatipravāṇīyasya atipravāṇīyayoḥ atipravāṇīyānām
Locativeatipravāṇīye atipravāṇīyayoḥ atipravāṇīyeṣu

Compound atipravāṇīya -

Adverb -atipravāṇīyam -atipravāṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria