Declension table of atiprauḍhayauvanāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | atiprauḍhayauvanā | atiprauḍhayauvane | atiprauḍhayauvanāḥ |
Vocative | atiprauḍhayauvane | atiprauḍhayauvane | atiprauḍhayauvanāḥ |
Accusative | atiprauḍhayauvanām | atiprauḍhayauvane | atiprauḍhayauvanāḥ |
Instrumental | atiprauḍhayauvanayā | atiprauḍhayauvanābhyām | atiprauḍhayauvanābhiḥ |
Dative | atiprauḍhayauvanāyai | atiprauḍhayauvanābhyām | atiprauḍhayauvanābhyaḥ |
Ablative | atiprauḍhayauvanāyāḥ | atiprauḍhayauvanābhyām | atiprauḍhayauvanābhyaḥ |
Genitive | atiprauḍhayauvanāyāḥ | atiprauḍhayauvanayoḥ | atiprauḍhayauvanānām |
Locative | atiprauḍhayauvanāyām | atiprauḍhayauvanayoḥ | atiprauḍhayauvanāsu |