Declension table of ?atiprauḍhā

Deva

FeminineSingularDualPlural
Nominativeatiprauḍhā atiprauḍhe atiprauḍhāḥ
Vocativeatiprauḍhe atiprauḍhe atiprauḍhāḥ
Accusativeatiprauḍhām atiprauḍhe atiprauḍhāḥ
Instrumentalatiprauḍhayā atiprauḍhābhyām atiprauḍhābhiḥ
Dativeatiprauḍhāyai atiprauḍhābhyām atiprauḍhābhyaḥ
Ablativeatiprauḍhāyāḥ atiprauḍhābhyām atiprauḍhābhyaḥ
Genitiveatiprauḍhāyāḥ atiprauḍhayoḥ atiprauḍhānām
Locativeatiprauḍhāyām atiprauḍhayoḥ atiprauḍhāsu

Adverb -atiprauḍham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria