Declension table of atiprauḍha

Deva

MasculineSingularDualPlural
Nominativeatiprauḍhaḥ atiprauḍhau atiprauḍhāḥ
Vocativeatiprauḍha atiprauḍhau atiprauḍhāḥ
Accusativeatiprauḍham atiprauḍhau atiprauḍhān
Instrumentalatiprauḍhena atiprauḍhābhyām atiprauḍhaiḥ atiprauḍhebhiḥ
Dativeatiprauḍhāya atiprauḍhābhyām atiprauḍhebhyaḥ
Ablativeatiprauḍhāt atiprauḍhābhyām atiprauḍhebhyaḥ
Genitiveatiprauḍhasya atiprauḍhayoḥ atiprauḍhānām
Locativeatiprauḍhe atiprauḍhayoḥ atiprauḍheṣu

Compound atiprauḍha -

Adverb -atiprauḍham -atiprauḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria