Declension table of atiprabala

Deva

NeuterSingularDualPlural
Nominativeatiprabalam atiprabale atiprabalāni
Vocativeatiprabala atiprabale atiprabalāni
Accusativeatiprabalam atiprabale atiprabalāni
Instrumentalatiprabalena atiprabalābhyām atiprabalaiḥ
Dativeatiprabalāya atiprabalābhyām atiprabalebhyaḥ
Ablativeatiprabalāt atiprabalābhyām atiprabalebhyaḥ
Genitiveatiprabalasya atiprabalayoḥ atiprabalānām
Locativeatiprabale atiprabalayoḥ atiprabaleṣu

Compound atiprabala -

Adverb -atiprabalam -atiprabalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria