Declension table of atiprabala

Deva

MasculineSingularDualPlural
Nominativeatiprabalaḥ atiprabalau atiprabalāḥ
Vocativeatiprabala atiprabalau atiprabalāḥ
Accusativeatiprabalam atiprabalau atiprabalān
Instrumentalatiprabalena atiprabalābhyām atiprabalaiḥ atiprabalebhiḥ
Dativeatiprabalāya atiprabalābhyām atiprabalebhyaḥ
Ablativeatiprabalāt atiprabalābhyām atiprabalebhyaḥ
Genitiveatiprabalasya atiprabalayoḥ atiprabalānām
Locativeatiprabale atiprabalayoḥ atiprabaleṣu

Compound atiprabala -

Adverb -atiprabalam -atiprabalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria