Declension table of ?atipraṇaya

Deva

MasculineSingularDualPlural
Nominativeatipraṇayaḥ atipraṇayau atipraṇayāḥ
Vocativeatipraṇaya atipraṇayau atipraṇayāḥ
Accusativeatipraṇayam atipraṇayau atipraṇayān
Instrumentalatipraṇayena atipraṇayābhyām atipraṇayaiḥ atipraṇayebhiḥ
Dativeatipraṇayāya atipraṇayābhyām atipraṇayebhyaḥ
Ablativeatipraṇayāt atipraṇayābhyām atipraṇayebhyaḥ
Genitiveatipraṇayasya atipraṇayayoḥ atipraṇayānām
Locativeatipraṇaye atipraṇayayoḥ atipraṇayeṣu

Compound atipraṇaya -

Adverb -atipraṇayam -atipraṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria