Declension table of ?atipeśala

Deva

MasculineSingularDualPlural
Nominativeatipeśalaḥ atipeśalau atipeśalāḥ
Vocativeatipeśala atipeśalau atipeśalāḥ
Accusativeatipeśalam atipeśalau atipeśalān
Instrumentalatipeśalena atipeśalābhyām atipeśalaiḥ atipeśalebhiḥ
Dativeatipeśalāya atipeśalābhyām atipeśalebhyaḥ
Ablativeatipeśalāt atipeśalābhyām atipeśalebhyaḥ
Genitiveatipeśalasya atipeśalayoḥ atipeśalānām
Locativeatipeśale atipeśalayoḥ atipeśaleṣu

Compound atipeśala -

Adverb -atipeśalam -atipeśalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria