Declension table of atipatti

Deva

FeminineSingularDualPlural
Nominativeatipattiḥ atipattī atipattayaḥ
Vocativeatipatte atipattī atipattayaḥ
Accusativeatipattim atipattī atipattīḥ
Instrumentalatipattyā atipattibhyām atipattibhiḥ
Dativeatipattyai atipattaye atipattibhyām atipattibhyaḥ
Ablativeatipattyāḥ atipatteḥ atipattibhyām atipattibhyaḥ
Genitiveatipattyāḥ atipatteḥ atipattyoḥ atipattīnām
Locativeatipattyām atipattau atipattyoḥ atipattiṣu

Compound atipatti -

Adverb -atipatti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria