Declension table of ?atipatitā

Deva

FeminineSingularDualPlural
Nominativeatipatitā atipatite atipatitāḥ
Vocativeatipatite atipatite atipatitāḥ
Accusativeatipatitām atipatite atipatitāḥ
Instrumentalatipatitayā atipatitābhyām atipatitābhiḥ
Dativeatipatitāyai atipatitābhyām atipatitābhyaḥ
Ablativeatipatitāyāḥ atipatitābhyām atipatitābhyaḥ
Genitiveatipatitāyāḥ atipatitayoḥ atipatitānām
Locativeatipatitāyām atipatitayoḥ atipatitāsu

Adverb -atipatitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria