Declension table of atipatita

Deva

NeuterSingularDualPlural
Nominativeatipatitam atipatite atipatitāni
Vocativeatipatita atipatite atipatitāni
Accusativeatipatitam atipatite atipatitāni
Instrumentalatipatitena atipatitābhyām atipatitaiḥ
Dativeatipatitāya atipatitābhyām atipatitebhyaḥ
Ablativeatipatitāt atipatitābhyām atipatitebhyaḥ
Genitiveatipatitasya atipatitayoḥ atipatitānām
Locativeatipatite atipatitayoḥ atipatiteṣu

Compound atipatita -

Adverb -atipatitam -atipatitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria