Declension table of atipatita

Deva

MasculineSingularDualPlural
Nominativeatipatitaḥ atipatitau atipatitāḥ
Vocativeatipatita atipatitau atipatitāḥ
Accusativeatipatitam atipatitau atipatitān
Instrumentalatipatitena atipatitābhyām atipatitaiḥ atipatitebhiḥ
Dativeatipatitāya atipatitābhyām atipatitebhyaḥ
Ablativeatipatitāt atipatitābhyām atipatitebhyaḥ
Genitiveatipatitasya atipatitayoḥ atipatitānām
Locativeatipatite atipatitayoḥ atipatiteṣu

Compound atipatita -

Adverb -atipatitam -atipatitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria