Declension table of atiparuṣa

Deva

NeuterSingularDualPlural
Nominativeatiparuṣam atiparuṣe atiparuṣāṇi
Vocativeatiparuṣa atiparuṣe atiparuṣāṇi
Accusativeatiparuṣam atiparuṣe atiparuṣāṇi
Instrumentalatiparuṣeṇa atiparuṣābhyām atiparuṣaiḥ
Dativeatiparuṣāya atiparuṣābhyām atiparuṣebhyaḥ
Ablativeatiparuṣāt atiparuṣābhyām atiparuṣebhyaḥ
Genitiveatiparuṣasya atiparuṣayoḥ atiparuṣāṇām
Locativeatiparuṣe atiparuṣayoḥ atiparuṣeṣu

Compound atiparuṣa -

Adverb -atiparuṣam -atiparuṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria