Declension table of atiparuṣa

Deva

MasculineSingularDualPlural
Nominativeatiparuṣaḥ atiparuṣau atiparuṣāḥ
Vocativeatiparuṣa atiparuṣau atiparuṣāḥ
Accusativeatiparuṣam atiparuṣau atiparuṣān
Instrumentalatiparuṣeṇa atiparuṣābhyām atiparuṣaiḥ atiparuṣebhiḥ
Dativeatiparuṣāya atiparuṣābhyām atiparuṣebhyaḥ
Ablativeatiparuṣāt atiparuṣābhyām atiparuṣebhyaḥ
Genitiveatiparuṣasya atiparuṣayoḥ atiparuṣāṇām
Locativeatiparuṣe atiparuṣayoḥ atiparuṣeṣu

Compound atiparuṣa -

Adverb -atiparuṣam -atiparuṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria