सुबन्तावली ?अतिपरोक्षवृत्ति

Roma

पुमान्एकद्विबहु
प्रथमाअतिपरोक्षवृत्तिः अतिपरोक्षवृत्ती अतिपरोक्षवृत्तयः
सम्बोधनम्अतिपरोक्षवृत्ते अतिपरोक्षवृत्ती अतिपरोक्षवृत्तयः
द्वितीयाअतिपरोक्षवृत्तिम् अतिपरोक्षवृत्ती अतिपरोक्षवृत्तीन्
तृतीयाअतिपरोक्षवृत्तिना अतिपरोक्षवृत्तिभ्याम् अतिपरोक्षवृत्तिभिः
चतुर्थीअतिपरोक्षवृत्तये अतिपरोक्षवृत्तिभ्याम् अतिपरोक्षवृत्तिभ्यः
पञ्चमीअतिपरोक्षवृत्तेः अतिपरोक्षवृत्तिभ्याम् अतिपरोक्षवृत्तिभ्यः
षष्ठीअतिपरोक्षवृत्तेः अतिपरोक्षवृत्त्योः अतिपरोक्षवृत्तीनाम्
सप्तमीअतिपरोक्षवृत्तौ अतिपरोक्षवृत्त्योः अतिपरोक्षवृत्तिषु

समास अतिपरोक्षवृत्ति

अव्यय ॰अतिपरोक्षवृत्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria