Declension table of ?atiparokṣā

Deva

FeminineSingularDualPlural
Nominativeatiparokṣā atiparokṣe atiparokṣāḥ
Vocativeatiparokṣe atiparokṣe atiparokṣāḥ
Accusativeatiparokṣām atiparokṣe atiparokṣāḥ
Instrumentalatiparokṣayā atiparokṣābhyām atiparokṣābhiḥ
Dativeatiparokṣāyai atiparokṣābhyām atiparokṣābhyaḥ
Ablativeatiparokṣāyāḥ atiparokṣābhyām atiparokṣābhyaḥ
Genitiveatiparokṣāyāḥ atiparokṣayoḥ atiparokṣāṇām
Locativeatiparokṣāyām atiparokṣayoḥ atiparokṣāsu

Adverb -atiparokṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria