Declension table of ?atipadā

Deva

FeminineSingularDualPlural
Nominativeatipadā atipade atipadāḥ
Vocativeatipade atipade atipadāḥ
Accusativeatipadām atipade atipadāḥ
Instrumentalatipadayā atipadābhyām atipadābhiḥ
Dativeatipadāyai atipadābhyām atipadābhyaḥ
Ablativeatipadāyāḥ atipadābhyām atipadābhyaḥ
Genitiveatipadāyāḥ atipadayoḥ atipadānām
Locativeatipadāyām atipadayoḥ atipadāsu

Adverb -atipadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria