Declension table of ?atipātya

Deva

NeuterSingularDualPlural
Nominativeatipātyam atipātye atipātyāni
Vocativeatipātya atipātye atipātyāni
Accusativeatipātyam atipātye atipātyāni
Instrumentalatipātyena atipātyābhyām atipātyaiḥ
Dativeatipātyāya atipātyābhyām atipātyebhyaḥ
Ablativeatipātyāt atipātyābhyām atipātyebhyaḥ
Genitiveatipātyasya atipātyayoḥ atipātyānām
Locativeatipātye atipātyayoḥ atipātyeṣu

Compound atipātya -

Adverb -atipātyam -atipātyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria