Declension table of atimadhura

Deva

NeuterSingularDualPlural
Nominativeatimadhuram atimadhure atimadhurāṇi
Vocativeatimadhura atimadhure atimadhurāṇi
Accusativeatimadhuram atimadhure atimadhurāṇi
Instrumentalatimadhureṇa atimadhurābhyām atimadhuraiḥ
Dativeatimadhurāya atimadhurābhyām atimadhurebhyaḥ
Ablativeatimadhurāt atimadhurābhyām atimadhurebhyaḥ
Genitiveatimadhurasya atimadhurayoḥ atimadhurāṇām
Locativeatimadhure atimadhurayoḥ atimadhureṣu

Compound atimadhura -

Adverb -atimadhuram -atimadhurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria