Declension table of atimāruta

Deva

NeuterSingularDualPlural
Nominativeatimārutam atimārute atimārutāni
Vocativeatimāruta atimārute atimārutāni
Accusativeatimārutam atimārute atimārutāni
Instrumentalatimārutena atimārutābhyām atimārutaiḥ
Dativeatimārutāya atimārutābhyām atimārutebhyaḥ
Ablativeatimārutāt atimārutābhyām atimārutebhyaḥ
Genitiveatimārutasya atimārutayoḥ atimārutānām
Locativeatimārute atimārutayoḥ atimāruteṣu

Compound atimāruta -

Adverb -atimārutam -atimārutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria