Declension table of atimāruta

Deva

MasculineSingularDualPlural
Nominativeatimārutaḥ atimārutau atimārutāḥ
Vocativeatimāruta atimārutau atimārutāḥ
Accusativeatimārutam atimārutau atimārutān
Instrumentalatimārutena atimārutābhyām atimārutaiḥ atimārutebhiḥ
Dativeatimārutāya atimārutābhyām atimārutebhyaḥ
Ablativeatimārutāt atimārutābhyām atimārutebhyaḥ
Genitiveatimārutasya atimārutayoḥ atimārutānām
Locativeatimārute atimārutayoḥ atimāruteṣu

Compound atimāruta -

Adverb -atimārutam -atimārutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria