Declension table of atimārga

Deva

MasculineSingularDualPlural
Nominativeatimārgaḥ atimārgau atimārgāḥ
Vocativeatimārga atimārgau atimārgāḥ
Accusativeatimārgam atimārgau atimārgān
Instrumentalatimārgeṇa atimārgābhyām atimārgaiḥ atimārgebhiḥ
Dativeatimārgāya atimārgābhyām atimārgebhyaḥ
Ablativeatimārgāt atimārgābhyām atimārgebhyaḥ
Genitiveatimārgasya atimārgayoḥ atimārgāṇām
Locativeatimārge atimārgayoḥ atimārgeṣu

Compound atimārga -

Adverb -atimārgam -atimārgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria