Declension table of atimānitā

Deva

FeminineSingularDualPlural
Nominativeatimānitā atimānite atimānitāḥ
Vocativeatimānite atimānite atimānitāḥ
Accusativeatimānitām atimānite atimānitāḥ
Instrumentalatimānitayā atimānitābhyām atimānitābhiḥ
Dativeatimānitāyai atimānitābhyām atimānitābhyaḥ
Ablativeatimānitāyāḥ atimānitābhyām atimānitābhyaḥ
Genitiveatimānitāyāḥ atimānitayoḥ atimānitānām
Locativeatimānitāyām atimānitayoḥ atimānitāsu

Adverb -atimānitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria