Declension table of atilāghava

Deva

NeuterSingularDualPlural
Nominativeatilāghavam atilāghave atilāghavāni
Vocativeatilāghava atilāghave atilāghavāni
Accusativeatilāghavam atilāghave atilāghavāni
Instrumentalatilāghavena atilāghavābhyām atilāghavaiḥ
Dativeatilāghavāya atilāghavābhyām atilāghavebhyaḥ
Ablativeatilāghavāt atilāghavābhyām atilāghavebhyaḥ
Genitiveatilāghavasya atilāghavayoḥ atilāghavānām
Locativeatilāghave atilāghavayoḥ atilāghaveṣu

Compound atilāghava -

Adverb -atilāghavam -atilāghavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria