Declension table of atilāghava

Deva

MasculineSingularDualPlural
Nominativeatilāghavaḥ atilāghavau atilāghavāḥ
Vocativeatilāghava atilāghavau atilāghavāḥ
Accusativeatilāghavam atilāghavau atilāghavān
Instrumentalatilāghavena atilāghavābhyām atilāghavaiḥ atilāghavebhiḥ
Dativeatilāghavāya atilāghavābhyām atilāghavebhyaḥ
Ablativeatilāghavāt atilāghavābhyām atilāghavebhyaḥ
Genitiveatilāghavasya atilāghavayoḥ atilāghavānām
Locativeatilāghave atilāghavayoḥ atilāghaveṣu

Compound atilāghava -

Adverb -atilāghavam -atilāghavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria