Declension table of ?atikramiṇī

Deva

FeminineSingularDualPlural
Nominativeatikramiṇī atikramiṇyau atikramiṇyaḥ
Vocativeatikramiṇi atikramiṇyau atikramiṇyaḥ
Accusativeatikramiṇīm atikramiṇyau atikramiṇīḥ
Instrumentalatikramiṇyā atikramiṇībhyām atikramiṇībhiḥ
Dativeatikramiṇyai atikramiṇībhyām atikramiṇībhyaḥ
Ablativeatikramiṇyāḥ atikramiṇībhyām atikramiṇībhyaḥ
Genitiveatikramiṇyāḥ atikramiṇyoḥ atikramiṇīnām
Locativeatikramiṇyām atikramiṇyoḥ atikramiṇīṣu

Compound atikramiṇi - atikramiṇī -

Adverb -atikramiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria