Declension table of atikrama

Deva

MasculineSingularDualPlural
Nominativeatikramaḥ atikramau atikramāḥ
Vocativeatikrama atikramau atikramāḥ
Accusativeatikramam atikramau atikramān
Instrumentalatikrameṇa atikramābhyām atikramaiḥ atikramebhiḥ
Dativeatikramāya atikramābhyām atikramebhyaḥ
Ablativeatikramāt atikramābhyām atikramebhyaḥ
Genitiveatikramasya atikramayoḥ atikramāṇām
Locativeatikrame atikramayoḥ atikrameṣu

Compound atikrama -

Adverb -atikramam -atikramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria