Declension table of atikramaṇa

Deva

NeuterSingularDualPlural
Nominativeatikramaṇam atikramaṇe atikramaṇāni
Vocativeatikramaṇa atikramaṇe atikramaṇāni
Accusativeatikramaṇam atikramaṇe atikramaṇāni
Instrumentalatikramaṇena atikramaṇābhyām atikramaṇaiḥ
Dativeatikramaṇāya atikramaṇābhyām atikramaṇebhyaḥ
Ablativeatikramaṇāt atikramaṇābhyām atikramaṇebhyaḥ
Genitiveatikramaṇasya atikramaṇayoḥ atikramaṇānām
Locativeatikramaṇe atikramaṇayoḥ atikramaṇeṣu

Compound atikramaṇa -

Adverb -atikramaṇam -atikramaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria