सुबन्तावली ?अतिक्रान्तातिक्रान्ता

Roma

स्त्रीएकद्विबहु
प्रथमाअतिक्रान्तातिक्रान्ता अतिक्रान्तातिक्रान्ते अतिक्रान्तातिक्रान्ताः
सम्बोधनम्अतिक्रान्तातिक्रान्ते अतिक्रान्तातिक्रान्ते अतिक्रान्तातिक्रान्ताः
द्वितीयाअतिक्रान्तातिक्रान्ताम् अतिक्रान्तातिक्रान्ते अतिक्रान्तातिक्रान्ताः
तृतीयाअतिक्रान्तातिक्रान्तया अतिक्रान्तातिक्रान्ताभ्याम् अतिक्रान्तातिक्रान्ताभिः
चतुर्थीअतिक्रान्तातिक्रान्तायै अतिक्रान्तातिक्रान्ताभ्याम् अतिक्रान्तातिक्रान्ताभ्यः
पञ्चमीअतिक्रान्तातिक्रान्तायाः अतिक्रान्तातिक्रान्ताभ्याम् अतिक्रान्तातिक्रान्ताभ्यः
षष्ठीअतिक्रान्तातिक्रान्तायाः अतिक्रान्तातिक्रान्तयोः अतिक्रान्तातिक्रान्तानाम्
सप्तमीअतिक्रान्तातिक्रान्तायाम् अतिक्रान्तातिक्रान्तयोः अतिक्रान्तातिक्रान्तासु

अव्यय ॰अतिक्रान्तातिक्रान्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria