सुबन्तावली ?अतिक्रान्तातिक्रान्तRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | अतिक्रान्तातिक्रान्तः | अतिक्रान्तातिक्रान्तौ | अतिक्रान्तातिक्रान्ताः |
सम्बोधनम् | अतिक्रान्तातिक्रान्त | अतिक्रान्तातिक्रान्तौ | अतिक्रान्तातिक्रान्ताः |
द्वितीया | अतिक्रान्तातिक्रान्तम् | अतिक्रान्तातिक्रान्तौ | अतिक्रान्तातिक्रान्तान् |
तृतीया | अतिक्रान्तातिक्रान्तेन | अतिक्रान्तातिक्रान्ताभ्याम् | अतिक्रान्तातिक्रान्तैः अतिक्रान्तातिक्रान्तेभिः |
चतुर्थी | अतिक्रान्तातिक्रान्ताय | अतिक्रान्तातिक्रान्ताभ्याम् | अतिक्रान्तातिक्रान्तेभ्यः |
पञ्चमी | अतिक्रान्तातिक्रान्तात् | अतिक्रान्तातिक्रान्ताभ्याम् | अतिक्रान्तातिक्रान्तेभ्यः |
षष्ठी | अतिक्रान्तातिक्रान्तस्य | अतिक्रान्तातिक्रान्तयोः | अतिक्रान्तातिक्रान्तानाम् |
सप्तमी | अतिक्रान्तातिक्रान्ते | अतिक्रान्तातिक्रान्तयोः | अतिक्रान्तातिक्रान्तेषु |