Declension table of ?atikrāntā

Deva

FeminineSingularDualPlural
Nominativeatikrāntā atikrānte atikrāntāḥ
Vocativeatikrānte atikrānte atikrāntāḥ
Accusativeatikrāntām atikrānte atikrāntāḥ
Instrumentalatikrāntayā atikrāntābhyām atikrāntābhiḥ
Dativeatikrāntāyai atikrāntābhyām atikrāntābhyaḥ
Ablativeatikrāntāyāḥ atikrāntābhyām atikrāntābhyaḥ
Genitiveatikrāntāyāḥ atikrāntayoḥ atikrāntānām
Locativeatikrāntāyām atikrāntayoḥ atikrāntāsu

Adverb -atikrāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria