Declension table of atikrānta

Deva

NeuterSingularDualPlural
Nominativeatikrāntam atikrānte atikrāntāni
Vocativeatikrānta atikrānte atikrāntāni
Accusativeatikrāntam atikrānte atikrāntāni
Instrumentalatikrāntena atikrāntābhyām atikrāntaiḥ
Dativeatikrāntāya atikrāntābhyām atikrāntebhyaḥ
Ablativeatikrāntāt atikrāntābhyām atikrāntebhyaḥ
Genitiveatikrāntasya atikrāntayoḥ atikrāntānām
Locativeatikrānte atikrāntayoḥ atikrānteṣu

Compound atikrānta -

Adverb -atikrāntam -atikrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria