Declension table of atikhaṭva

Deva

NeuterSingularDualPlural
Nominativeatikhaṭvam atikhaṭve atikhaṭvāni
Vocativeatikhaṭva atikhaṭve atikhaṭvāni
Accusativeatikhaṭvam atikhaṭve atikhaṭvāni
Instrumentalatikhaṭvena atikhaṭvābhyām atikhaṭvaiḥ
Dativeatikhaṭvāya atikhaṭvābhyām atikhaṭvebhyaḥ
Ablativeatikhaṭvāt atikhaṭvābhyām atikhaṭvebhyaḥ
Genitiveatikhaṭvasya atikhaṭvayoḥ atikhaṭvānām
Locativeatikhaṭve atikhaṭvayoḥ atikhaṭveṣu

Compound atikhaṭva -

Adverb -atikhaṭvam -atikhaṭvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria