Declension table of atikatha

Deva

NeuterSingularDualPlural
Nominativeatikatham atikathe atikathāni
Vocativeatikatha atikathe atikathāni
Accusativeatikatham atikathe atikathāni
Instrumentalatikathena atikathābhyām atikathaiḥ
Dativeatikathāya atikathābhyām atikathebhyaḥ
Ablativeatikathāt atikathābhyām atikathebhyaḥ
Genitiveatikathasya atikathayoḥ atikathānām
Locativeatikathe atikathayoḥ atikatheṣu

Compound atikatha -

Adverb -atikatham -atikathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria