Declension table of ?atikāntā

Deva

FeminineSingularDualPlural
Nominativeatikāntā atikānte atikāntāḥ
Vocativeatikānte atikānte atikāntāḥ
Accusativeatikāntām atikānte atikāntāḥ
Instrumentalatikāntayā atikāntābhyām atikāntābhiḥ
Dativeatikāntāyai atikāntābhyām atikāntābhyaḥ
Ablativeatikāntāyāḥ atikāntābhyām atikāntābhyaḥ
Genitiveatikāntāyāḥ atikāntayoḥ atikāntānām
Locativeatikāntāyām atikāntayoḥ atikāntāsu

Adverb -atikāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria