Declension table of ?atikṛta

Deva

NeuterSingularDualPlural
Nominativeatikṛtam atikṛte atikṛtāni
Vocativeatikṛta atikṛte atikṛtāni
Accusativeatikṛtam atikṛte atikṛtāni
Instrumentalatikṛtena atikṛtābhyām atikṛtaiḥ
Dativeatikṛtāya atikṛtābhyām atikṛtebhyaḥ
Ablativeatikṛtāt atikṛtābhyām atikṛtebhyaḥ
Genitiveatikṛtasya atikṛtayoḥ atikṛtānām
Locativeatikṛte atikṛtayoḥ atikṛteṣu

Compound atikṛta -

Adverb -atikṛtam -atikṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria