सुबन्तावली ?अतिजरा

Roma

स्त्रीएकद्विबहु
प्रथमाअतिजरा अतिजरे अतिजराः
सम्बोधनम्अतिजरे अतिजरे अतिजराः
द्वितीयाअतिजराम् अतिजरे अतिजराः
तृतीयाअतिजरया अतिजराभ्याम् अतिजराभिः
चतुर्थीअतिजरायै अतिजराभ्याम् अतिजराभ्यः
पञ्चमीअतिजरायाः अतिजराभ्याम् अतिजराभ्यः
षष्ठीअतिजरायाः अतिजरयोः अतिजराणाम्
सप्तमीअतिजरायाम् अतिजरयोः अतिजरासु

अव्यय ॰अतिजरम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria