Declension table of ?atīyamāna

Deva

NeuterSingularDualPlural
Nominativeatīyamānam atīyamāne atīyamānāni
Vocativeatīyamāna atīyamāne atīyamānāni
Accusativeatīyamānam atīyamāne atīyamānāni
Instrumentalatīyamānena atīyamānābhyām atīyamānaiḥ
Dativeatīyamānāya atīyamānābhyām atīyamānebhyaḥ
Ablativeatīyamānāt atīyamānābhyām atīyamānebhyaḥ
Genitiveatīyamānasya atīyamānayoḥ atīyamānānām
Locativeatīyamāne atīyamānayoḥ atīyamāneṣu

Compound atīyamāna -

Adverb -atīyamānam -atīyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria