Declension table of ?atītavatī

Deva

FeminineSingularDualPlural
Nominativeatītavatī atītavatyau atītavatyaḥ
Vocativeatītavati atītavatyau atītavatyaḥ
Accusativeatītavatīm atītavatyau atītavatīḥ
Instrumentalatītavatyā atītavatībhyām atītavatībhiḥ
Dativeatītavatyai atītavatībhyām atītavatībhyaḥ
Ablativeatītavatyāḥ atītavatībhyām atītavatībhyaḥ
Genitiveatītavatyāḥ atītavatyoḥ atītavatīnām
Locativeatītavatyām atītavatyoḥ atītavatīṣu

Compound atītavati - atītavatī -

Adverb -atītavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria