Declension table of ?atītavat

Deva

NeuterSingularDualPlural
Nominativeatītavat atītavantī atītavatī atītavanti
Vocativeatītavat atītavantī atītavatī atītavanti
Accusativeatītavat atītavantī atītavatī atītavanti
Instrumentalatītavatā atītavadbhyām atītavadbhiḥ
Dativeatītavate atītavadbhyām atītavadbhyaḥ
Ablativeatītavataḥ atītavadbhyām atītavadbhyaḥ
Genitiveatītavataḥ atītavatoḥ atītavatām
Locativeatītavati atītavatoḥ atītavatsu

Adverb -atītavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria