Declension table of ?atītavat

Deva

MasculineSingularDualPlural
Nominativeatītavān atītavantau atītavantaḥ
Vocativeatītavan atītavantau atītavantaḥ
Accusativeatītavantam atītavantau atītavataḥ
Instrumentalatītavatā atītavadbhyām atītavadbhiḥ
Dativeatītavate atītavadbhyām atītavadbhyaḥ
Ablativeatītavataḥ atītavadbhyām atītavadbhyaḥ
Genitiveatītavataḥ atītavatoḥ atītavatām
Locativeatītavati atītavatoḥ atītavatsu

Compound atītavat -

Adverb -atītavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria