Declension table of atīndriyadarśanadarśana

Deva

NeuterSingularDualPlural
Nominativeatīndriyadarśanadarśanam atīndriyadarśanadarśane atīndriyadarśanadarśanāni
Vocativeatīndriyadarśanadarśana atīndriyadarśanadarśane atīndriyadarśanadarśanāni
Accusativeatīndriyadarśanadarśanam atīndriyadarśanadarśane atīndriyadarśanadarśanāni
Instrumentalatīndriyadarśanadarśanena atīndriyadarśanadarśanābhyām atīndriyadarśanadarśanaiḥ
Dativeatīndriyadarśanadarśanāya atīndriyadarśanadarśanābhyām atīndriyadarśanadarśanebhyaḥ
Ablativeatīndriyadarśanadarśanāt atīndriyadarśanadarśanābhyām atīndriyadarśanadarśanebhyaḥ
Genitiveatīndriyadarśanadarśanasya atīndriyadarśanadarśanayoḥ atīndriyadarśanadarśanānām
Locativeatīndriyadarśanadarśane atīndriyadarśanadarśanayoḥ atīndriyadarśanadarśaneṣu

Compound atīndriyadarśanadarśana -

Adverb -atīndriyadarśanadarśanam -atīndriyadarśanadarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria