Declension table of atihasita

Deva

NeuterSingularDualPlural
Nominativeatihasitam atihasite atihasitāni
Vocativeatihasita atihasite atihasitāni
Accusativeatihasitam atihasite atihasitāni
Instrumentalatihasitena atihasitābhyām atihasitaiḥ
Dativeatihasitāya atihasitābhyām atihasitebhyaḥ
Ablativeatihasitāt atihasitābhyām atihasitebhyaḥ
Genitiveatihasitasya atihasitayoḥ atihasitānām
Locativeatihasite atihasitayoḥ atihasiteṣu

Compound atihasita -

Adverb -atihasitam -atihasitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria