Declension table of atigraha

Deva

MasculineSingularDualPlural
Nominativeatigrahaḥ atigrahau atigrahāḥ
Vocativeatigraha atigrahau atigrahāḥ
Accusativeatigraham atigrahau atigrahān
Instrumentalatigraheṇa atigrahābhyām atigrahaiḥ atigrahebhiḥ
Dativeatigrahāya atigrahābhyām atigrahebhyaḥ
Ablativeatigrahāt atigrahābhyām atigrahebhyaḥ
Genitiveatigrahasya atigrahayoḥ atigrahāṇām
Locativeatigrahe atigrahayoḥ atigraheṣu

Compound atigraha -

Adverb -atigraham -atigrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria