Declension table of atigava

Deva

NeuterSingularDualPlural
Nominativeatigavam atigave atigavāni
Vocativeatigava atigave atigavāni
Accusativeatigavam atigave atigavāni
Instrumentalatigavena atigavābhyām atigavaiḥ
Dativeatigavāya atigavābhyām atigavebhyaḥ
Ablativeatigavāt atigavābhyām atigavebhyaḥ
Genitiveatigavasya atigavayoḥ atigavānām
Locativeatigave atigavayoḥ atigaveṣu

Compound atigava -

Adverb -atigavam -atigavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria