Declension table of atigatiDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | atigatiḥ | atigatī | atigatayaḥ |
Vocative | atigate | atigatī | atigatayaḥ |
Accusative | atigatim | atigatī | atigatīḥ |
Instrumental | atigatyā | atigatibhyām | atigatibhiḥ |
Dative | atigatyai atigataye | atigatibhyām | atigatibhyaḥ |
Ablative | atigatyāḥ atigateḥ | atigatibhyām | atigatibhyaḥ |
Genitive | atigatyāḥ atigateḥ | atigatyoḥ | atigatīnām |
Locative | atigatyām atigatau | atigatyoḥ | atigatiṣu |