Declension table of atigata

Deva

MasculineSingularDualPlural
Nominativeatigataḥ atigatau atigatāḥ
Vocativeatigata atigatau atigatāḥ
Accusativeatigatam atigatau atigatān
Instrumentalatigatena atigatābhyām atigataiḥ atigatebhiḥ
Dativeatigatāya atigatābhyām atigatebhyaḥ
Ablativeatigatāt atigatābhyām atigatebhyaḥ
Genitiveatigatasya atigatayoḥ atigatānām
Locativeatigate atigatayoḥ atigateṣu

Compound atigata -

Adverb -atigatam -atigatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria