Declension table of ?atigahanā

Deva

FeminineSingularDualPlural
Nominativeatigahanā atigahane atigahanāḥ
Vocativeatigahane atigahane atigahanāḥ
Accusativeatigahanām atigahane atigahanāḥ
Instrumentalatigahanayā atigahanābhyām atigahanābhiḥ
Dativeatigahanāyai atigahanābhyām atigahanābhyaḥ
Ablativeatigahanāyāḥ atigahanābhyām atigahanābhyaḥ
Genitiveatigahanāyāḥ atigahanayoḥ atigahanānām
Locativeatigahanāyām atigahanayoḥ atigahanāsu

Adverb -atigahanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria