Declension table of atigahana

Deva

MasculineSingularDualPlural
Nominativeatigahanaḥ atigahanau atigahanāḥ
Vocativeatigahana atigahanau atigahanāḥ
Accusativeatigahanam atigahanau atigahanān
Instrumentalatigahanena atigahanābhyām atigahanaiḥ atigahanebhiḥ
Dativeatigahanāya atigahanābhyām atigahanebhyaḥ
Ablativeatigahanāt atigahanābhyām atigahanebhyaḥ
Genitiveatigahanasya atigahanayoḥ atigahanānām
Locativeatigahane atigahanayoḥ atigahaneṣu

Compound atigahana -

Adverb -atigahanam -atigahanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria