Declension table of ?atigāḍha

Deva

MasculineSingularDualPlural
Nominativeatigāḍhaḥ atigāḍhau atigāḍhāḥ
Vocativeatigāḍha atigāḍhau atigāḍhāḥ
Accusativeatigāḍham atigāḍhau atigāḍhān
Instrumentalatigāḍhena atigāḍhābhyām atigāḍhaiḥ atigāḍhebhiḥ
Dativeatigāḍhāya atigāḍhābhyām atigāḍhebhyaḥ
Ablativeatigāḍhāt atigāḍhābhyām atigāḍhebhyaḥ
Genitiveatigāḍhasya atigāḍhayoḥ atigāḍhānām
Locativeatigāḍhe atigāḍhayoḥ atigāḍheṣu

Compound atigāḍha -

Adverb -atigāḍham -atigāḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria